B 25-32 Kriyākālaguṇottara

Manuscript culture infobox

Filmed in: B 25/32
Title: Kriyākālaguṇottara
Dimensions: 31.5 x 5.5 cm x 144 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/392
Remarks:


Reel No. B 25-32 Inventory No. 35463

Title Kriyākālaguṇottara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Palm-leaf

State Complete

Size 31.5 x 5.5 cm

Binding Hole one in centre left

Folios 144

Lines per Folio 4-5

Foliation numerals in left margin of verso.

Scribe Dharmāditya

Date of Copying [NS] 304 jyeṣṭha śukla 13 guruvāra (Thursday, 28 May, 1181 CE)

Place of Copying Dhavalasrotapura

King Ratnadīva (=Ratnadeva)

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-312

Used for edition yes, in-progress

Remarks See "The Manuscripts of the Kriyākālaguṇottara" in NGMCP Newsletter #5. (MS)

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

praṇamya śirasā devaṃ śrīkaṃṭham umayā saha |

kalayā kalitaṃ kāntam amitaujasaṃ subhapradaṃ || ❁ ||

kārttikeya uvāca || ❁  ||

śrutās tathā vividhā maṃtrā loke āścaryakārakam(!) ||

siddhimuktipradaṃ sarvvaṃ tvayoktaṃ paramesvara ||

na śrutaṃ gāruḍaṃ kiṃcit sadya(!) pratya[[ya]]kārakam ||

tam ācakṣva suraśreṣṭha mama bhaktaś(!) ca saṃkara ||

lakṣaṇaṃ nāgajātīnāṃ garbhotpattim aśeṣataḥ |

rūpakaṃ sarvvanāgānāṃ vyaṃtarāṇāṃ ca jātakam ||

grahayakṣapisācānāṃ sākinīnāṃ ca lakṣaṇaṃ ||

bālagrahāś ca ye krūrāḥ pīḍyante nityanirghṛṇāḥ |

nārīgarbhakarā ye tu teṣāṃ kathaya rūpakam ||

gonasānāṃ tu deveśa vṛścikānāṃ tu lakṣaṇaṃ |

anye pi vividhā duṣṭā rāsabhā kīṭalūtayaḥ |

jvarāś ca katividhā proktā asādhyā sādhyam eva ca |

(fol.1v1-5 )

End

sailīkaraṇī vidyā | aśarīraṃ śailaṃ kṛtvā tata krīḍāpayeta | oṃ tava upavajrabaddhāni svāhā |asarīre vājīkaraṇaṃ || oṃ kurukulle svāhā | bhūryapatre iyaṃ vidyā lekhyā gṛhadvāre parāṅmukhaṃ sarppam uccāṭayati | sanmukhena punaḥ praviśati |

oṃ namaḥ suvarṇṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharāsakrasainyavidrāvaṇāya pratihatabalaparākramāya anekakarmmakarāya devapūjitāya mahākāladhvajāya suvarṇṇāya svakṛtapuṇyāya viri 2 vili svāhā ||

garuḍīkaraḍīkaraṇaṃ | sarvvasakṣāṃ karoti || ❁ ||

(fol.143v3-144r2 )

Colophon

iti kriyākālaguṇottare nāgakrīḍā nāma paṭalaḥ || ❁ ||

samāptaṃ ca kriyākālaguṇottaraṃ || ❁ || ❁ ||

nepāladeśīya saṃvat 304 jyeṣṭhasudi 13 gurau | dhavalasrotapure | mahāsāmantaśrīratnadīvarājye || maṃgalaṃ mahāśrīḥ ||

tṛkaśaḍanvaya śaivācārya śrīśrīdhararājagurūṇāṃ likhāpitaṃ| likhitaṃ dharmādityena | subhaṃ bhavatu pāṭhakalekhayoḥ ||

kāvyakarttā svayaṃ vyāsaḥ lekhakaś ca vināyakaḥ

(taya!) skhalate buddhiḥ kiṃ punar mmānuṣā vayaṃ |

nūnā(!)kṣaram adhikākṣaraṃ vā āyyaiḥ! parisodhanīyaṃ |

(fol.144r2-5 )

Microfilm Details

Reel No. B25/32

Date of Filming 25-09-70

Exposures 152

Used Copy Kathmandu

Type of Film positive

Remarks The 3, 4, 7, 64, 98 and 122 folios are twice filmed.

Catalogued by BK

Date 04-15-2004

Bibliography