B 25-32 Kriyākālaguṇottara
Manuscript culture infobox
Filmed in: B 25/32
Title: Kriyākālaguṇottara
Dimensions: 31.5 x 5.5 cm x 144 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/392
Remarks:
Reel No. B 25-32 Inventory No. 35463
Title Kriyākālaguṇottara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Palm-leaf
State Complete
Size 31.5 x 5.5 cm
Binding Hole one in centre left
Folios 144
Lines per Folio 4-5
Foliation numerals in left margin of verso.
Scribe Dharmāditya
Date of Copying [NS] 304 jyeṣṭha śukla 13 guruvāra (Thursday, 28 May, 1181 CE)
Place of Copying Dhavalasrotapura
King Ratnadīva (=Ratnadeva)
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-312
Used for edition yes, in-progress
Remarks See "The Manuscripts of the Kriyākālaguṇottara" in NGMCP Newsletter #5. (MS)
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya ||
praṇamya śirasā devaṃ śrīkaṃṭham umayā saha |
kalayā kalitaṃ kāntam amitaujasaṃ subhapradaṃ || ❁ ||
kārttikeya uvāca || ❁ ||
śrutās tathā vividhā maṃtrā loke āścaryakārakam(!) ||
siddhimuktipradaṃ sarvvaṃ tvayoktaṃ paramesvara ||
na śrutaṃ gāruḍaṃ kiṃcit sadya(!) pratya[[ya]]kārakam ||
tam ācakṣva suraśreṣṭha mama bhaktaś(!) ca saṃkara ||
lakṣaṇaṃ nāgajātīnāṃ garbhotpattim aśeṣataḥ |
rūpakaṃ sarvvanāgānāṃ vyaṃtarāṇāṃ ca jātakam ||
grahayakṣapisācānāṃ sākinīnāṃ ca lakṣaṇaṃ ||
bālagrahāś ca ye krūrāḥ pīḍyante nityanirghṛṇāḥ |
nārīgarbhakarā ye tu teṣāṃ kathaya rūpakam ||
gonasānāṃ tu deveśa vṛścikānāṃ tu lakṣaṇaṃ |
anye pi vividhā duṣṭā rāsabhā kīṭalūtayaḥ |
jvarāś ca katividhā proktā asādhyā sādhyam eva ca |
(fol.1v1-5 )
End
sailīkaraṇī vidyā | aśarīraṃ śailaṃ kṛtvā tata krīḍāpayeta | oṃ tava upavajrabaddhāni svāhā |asarīre vājīkaraṇaṃ || oṃ kurukulle svāhā | bhūryapatre iyaṃ vidyā lekhyā gṛhadvāre parāṅmukhaṃ sarppam uccāṭayati | sanmukhena punaḥ praviśati |
oṃ namaḥ suvarṇṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharāsakrasainyavidrāvaṇāya pratihatabalaparākramāya anekakarmmakarāya devapūjitāya mahākāladhvajāya suvarṇṇāya svakṛtapuṇyāya viri 2 vili svāhā ||
garuḍīkaraḍīkaraṇaṃ | sarvvasakṣāṃ karoti || ❁ ||
(fol.143v3-144r2 )
Colophon
iti kriyākālaguṇottare nāgakrīḍā nāma paṭalaḥ || ❁ ||
samāptaṃ ca kriyākālaguṇottaraṃ || ❁ || ❁ ||
nepāladeśīya saṃvat 304 jyeṣṭhasudi 13 gurau | dhavalasrotapure | mahāsāmantaśrīratnadīvarājye || maṃgalaṃ mahāśrīḥ ||
tṛkaśaḍanvaya śaivācārya śrīśrīdhararājagurūṇāṃ likhāpitaṃ| likhitaṃ dharmādityena | subhaṃ bhavatu pāṭhakalekhayoḥ ||
kāvyakarttā svayaṃ vyāsaḥ lekhakaś ca vināyakaḥ
(taya!) skhalate buddhiḥ kiṃ punar mmānuṣā vayaṃ |
nūnā(!)kṣaram adhikākṣaraṃ vā āyyaiḥ! parisodhanīyaṃ |
(fol.144r2-5 )
Microfilm Details
Reel No. B25/32
Date of Filming 25-09-70
Exposures 152
Used Copy Kathmandu
Type of Film positive
Remarks The 3, 4, 7, 64, 98 and 122 folios are twice filmed.
Catalogued by BK
Date 04-15-2004
Bibliography